| |
|

This overlay will guide you through the buttons:

इदं यत्प्रेण्यः शिरो दत्तं सोमेन वृष्ण्यम् ।ततः परि प्रजातेन हार्दिं ते शोचयामसि ॥१॥
इदम् यत् प्रेण्यः शिरः दत्तम् सोमेन वृष्ण्यम् ।ततस् परि प्रजातेन हार्दिम् ते शोचयामसि ॥१॥
idam yat preṇyaḥ śiraḥ dattam somena vṛṣṇyam .tatas pari prajātena hārdim te śocayāmasi ..1..

शोचयामसि ते हार्दिं शोचयामसि ते मनः ।वातं धूम इव सध्र्यङ्मामेवान्वेतु ये मनः ॥२॥
शोचयामसि ते हार्दिम् शोचयामसि ते मनः ।वातम् धूमः इव सध्र्यक् माम् एव अन्वेतु ये मनः ॥२॥
śocayāmasi te hārdim śocayāmasi te manaḥ .vātam dhūmaḥ iva sadhryak mām eva anvetu ye manaḥ ..2..

मह्यं त्वा मित्रावरुणौ मह्यं देवी सरस्वती ।मह्यं त्वा मध्यं भूम्या उभावन्तौ समस्यताम् ॥३॥
मह्यम् त्वा मित्रावरुणौ मह्यम् देवी सरस्वती ।मह्यम् त्वा मध्यम् भूम्याः उभौ अन्तौ समस्यताम् ॥३॥
mahyam tvā mitrāvaruṇau mahyam devī sarasvatī .mahyam tvā madhyam bhūmyāḥ ubhau antau samasyatām ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In