| |
|

This overlay will guide you through the buttons:

इदं यत्प्रेण्यः शिरो दत्तं सोमेन वृष्ण्यम् ।ततः परि प्रजातेन हार्दिं ते शोचयामसि ॥१॥
idaṃ yatpreṇyaḥ śiro dattaṃ somena vṛṣṇyam .tataḥ pari prajātena hārdiṃ te śocayāmasi ..1..

शोचयामसि ते हार्दिं शोचयामसि ते मनः ।वातं धूम इव सध्र्यङ्मामेवान्वेतु ये मनः ॥२॥
śocayāmasi te hārdiṃ śocayāmasi te manaḥ .vātaṃ dhūma iva sadhryaṅmāmevānvetu ye manaḥ ..2..

मह्यं त्वा मित्रावरुणौ मह्यं देवी सरस्वती ।मह्यं त्वा मध्यं भूम्या उभावन्तौ समस्यताम् ॥३॥
mahyaṃ tvā mitrāvaruṇau mahyaṃ devī sarasvatī .mahyaṃ tvā madhyaṃ bhūmyā ubhāvantau samasyatām ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In