| |
|

This overlay will guide you through the buttons:

वाञ्छ मे तन्वं पादौ वाञ्छाक्ष्यौ वाञ्छ सक्थ्यौ ।अक्ष्यौ वृषण्यन्त्याः केशा मां ते कामेन शुष्यन्तु ॥१॥
वाञ्छ मे तन्वम् पादौ वाञ्छ अक्ष्यौ वाञ्छ सक्थ्यौ ।अक्ष्यौ वृषण्यन्त्याः केशाः माम् ते कामेन शुष्यन्तु ॥१॥
vāñcha me tanvam pādau vāñcha akṣyau vāñcha sakthyau .akṣyau vṛṣaṇyantyāḥ keśāḥ mām te kāmena śuṣyantu ..1..

मम त्वा दोषणिश्रिषं कृणोमि हृदयश्रिषम् ।यथा मम क्रतावसो मम चित्तमुपायसि ॥२॥
मम त्वा दोषणिश्रिषम् कृणोमि हृदय-श्रिषम् ।यथा मम क्रतावसो मम चित्तम् उपायसि ॥२॥
mama tvā doṣaṇiśriṣam kṛṇomi hṛdaya-śriṣam .yathā mama kratāvaso mama cittam upāyasi ..2..

यासां नाभिरारेहणं हृदि संवननं कृतं गावो घृतस्य मातरोऽमूं सं वानयन्तु मे ॥३॥
यासाम् नाभिः आरेहणम् हृदि संवननम् कृतम् गावः घृतस्य मातरः अमूम् सम् वानयन्तु मे ॥३॥
yāsām nābhiḥ ārehaṇam hṛdi saṃvananam kṛtam gāvaḥ ghṛtasya mātaraḥ amūm sam vānayantu me ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In