| |
|

This overlay will guide you through the buttons:

वाञ्छ मे तन्वं पादौ वाञ्छाक्ष्यौ वाञ्छ सक्थ्यौ ।अक्ष्यौ वृषण्यन्त्याः केशा मां ते कामेन शुष्यन्तु ॥१॥
vāñcha me tanvaṃ pādau vāñchākṣyau vāñcha sakthyau .akṣyau vṛṣaṇyantyāḥ keśā māṃ te kāmena śuṣyantu ..1..

मम त्वा दोषणिश्रिषं कृणोमि हृदयश्रिषम् ।यथा मम क्रतावसो मम चित्तमुपायसि ॥२॥
mama tvā doṣaṇiśriṣaṃ kṛṇomi hṛdayaśriṣam .yathā mama kratāvaso mama cittamupāyasi ..2..

यासां नाभिरारेहणं हृदि संवननं कृतं गावो घृतस्य मातरोऽमूं सं वानयन्तु मे ॥३॥
yāsāṃ nābhirārehaṇaṃ hṛdi saṃvananaṃ kṛtaṃ gāvo ghṛtasya mātaro'mūṃ saṃ vānayantu me ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In