Atharva Veda

Mandala 9

Sukta 9


This overlay will guide you through the buttons:

संस्कृत्म
A English

वाञ्छ मे तन्वं पादौ वाञ्छाक्ष्यौ वाञ्छ सक्थ्यौ ।अक्ष्यौ वृषण्यन्त्याः केशा मां ते कामेन शुष्यन्तु ॥१॥
vāñcha me tanvaṃ pādau vāñchākṣyau vāñcha sakthyau |akṣyau vṛṣaṇyantyāḥ keśā māṃ te kāmena śuṣyantu ||1||

Mandala : 6

Sukta : 9

Suktam :   1



मम त्वा दोषणिश्रिषं कृणोमि हृदयश्रिषम् ।यथा मम क्रतावसो मम चित्तमुपायसि ॥२॥
mama tvā doṣaṇiśriṣaṃ kṛṇomi hṛdayaśriṣam |yathā mama kratāvaso mama cittamupāyasi ||2||

Mandala : 6

Sukta : 9

Suktam :   2



यासां नाभिरारेहणं हृदि संवननं कृतं गावो घृतस्य मातरोऽमूं सं वानयन्तु मे ॥३॥
yāsāṃ nābhirārehaṇaṃ hṛdi saṃvananaṃ kṛtaṃ gāvo ghṛtasya mātaro'mūṃ saṃ vānayantu me ||3||

Mandala : 6

Sukta : 9

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In