| |
|

This overlay will guide you through the buttons:

यां ते रुद्र इषुमास्यदङ्गेभ्यो हृदयाय च ।इदं तामद्य त्वद्वयं विषूचीं वि वृहामसि ॥१॥
याम् ते रुद्रः इषुम् आस्यत् अङ्गेभ्यः हृदयाय च ।इदम् ताम् अद्य त्वत् वयम् विषूचीम् वि वृहामसि ॥१॥
yām te rudraḥ iṣum āsyat aṅgebhyaḥ hṛdayāya ca .idam tām adya tvat vayam viṣūcīm vi vṛhāmasi ..1..

यास्ते शतं धमनयोऽङ्गान्यनु विष्ठिताः ।तासां ते सर्वासां वयं निर्विषाणि ह्वयामसि ॥२॥
याः ते शतम् धमनयः अङ्गानि अनु विष्ठिताः ।तासाम् ते सर्वासाम् वयम् निर्विषाणि ह्वयामसि ॥२॥
yāḥ te śatam dhamanayaḥ aṅgāni anu viṣṭhitāḥ .tāsām te sarvāsām vayam nirviṣāṇi hvayāmasi ..2..

नमस्ते रुद्रास्यते नमः प्रतिहितायै ।नमो विसृज्यमानायै नमो निपतितायै ॥३॥
नमः ते रुद्र अस्यते नमः प्रतिहितायै ।नमः विसृज्यमानायै नमः निपतितायै ॥३॥
namaḥ te rudra asyate namaḥ pratihitāyai .namaḥ visṛjyamānāyai namaḥ nipatitāyai ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In