Atharva Veda

Mandala 90

Sukta 90


This overlay will guide you through the buttons:

संस्कृत्म
A English

यां ते रुद्र इषुमास्यदङ्गेभ्यो हृदयाय च ।इदं तामद्य त्वद्वयं विषूचीं वि वृहामसि ॥१॥
yāṃ te rudra iṣumāsyadaṅgebhyo hṛdayāya ca |idaṃ tāmadya tvadvayaṃ viṣūcīṃ vi vṛhāmasi ||1||

Mandala : 6

Sukta : 90

Suktam :   1



यास्ते शतं धमनयोऽङ्गान्यनु विष्ठिताः ।तासां ते सर्वासां वयं निर्विषाणि ह्वयामसि ॥२॥
yāste śataṃ dhamanayo'ṅgānyanu viṣṭhitāḥ |tāsāṃ te sarvāsāṃ vayaṃ nirviṣāṇi hvayāmasi ||2||

Mandala : 6

Sukta : 90

Suktam :   2



नमस्ते रुद्रास्यते नमः प्रतिहितायै ।नमो विसृज्यमानायै नमो निपतितायै ॥३॥
namaste rudrāsyate namaḥ pratihitāyai |namo visṛjyamānāyai namo nipatitāyai ||3||

Mandala : 6

Sukta : 90

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In