| |
|

This overlay will guide you through the buttons:

इमं यवमष्टायोगैः षद्योगेभिरचर्कृषुः ।तेना ते तन्वो रपोऽपाचीनमप व्यये ॥१॥
इमम् यवम् अष्टायोगैः षत्-योगेभिः अचर्कृषुः ।तेन ते तन्वः रपः अपाचीनम् अप व्यये ॥१॥
imam yavam aṣṭāyogaiḥ ṣat-yogebhiḥ acarkṛṣuḥ .tena te tanvaḥ rapaḥ apācīnam apa vyaye ..1..

न्यग्वातो वाति न्यक्तपति सूर्यः ।नीचीनमघ्न्या दुहे न्यग्भवतु ते रपः ॥२॥
न्यक्-वातः वाति न्यक्तपति सूर्यः ।नीचीनम् अघ्न्या दुहे न्यक् भवतु ते रपः ॥२॥
nyak-vātaḥ vāti nyaktapati sūryaḥ .nīcīnam aghnyā duhe nyak bhavatu te rapaḥ ..2..

आप इद्वा उ भेषजीरापो अमीवचातनीः ।आपो विश्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम् ॥३॥
आपः इद् वै उ भेषजीः आपः अमीव-चातनीः ।आपः विश्वस्य भेषजीः ताः ते कृण्वन्तु भेषजम् ॥३॥
āpaḥ id vai u bheṣajīḥ āpaḥ amīva-cātanīḥ .āpaḥ viśvasya bheṣajīḥ tāḥ te kṛṇvantu bheṣajam ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In