| |
|

This overlay will guide you through the buttons:

इमं यवमष्टायोगैः षद्योगेभिरचर्कृषुः ।तेना ते तन्वो रपोऽपाचीनमप व्यये ॥१॥
imaṃ yavamaṣṭāyogaiḥ ṣadyogebhiracarkṛṣuḥ .tenā te tanvo rapo'pācīnamapa vyaye ..1..

न्यग्वातो वाति न्यक्तपति सूर्यः ।नीचीनमघ्न्या दुहे न्यग्भवतु ते रपः ॥२॥
nyagvāto vāti nyaktapati sūryaḥ .nīcīnamaghnyā duhe nyagbhavatu te rapaḥ ..2..

आप इद्वा उ भेषजीरापो अमीवचातनीः ।आपो विश्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम् ॥३॥
āpa idvā u bheṣajīrāpo amīvacātanīḥ .āpo viśvasya bheṣajīstāste kṛṇvantu bheṣajam ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In