Atharva Veda

Mandala 91

Sukta 91


This overlay will guide you through the buttons:

संस्कृत्म
A English

इमं यवमष्टायोगैः षद्योगेभिरचर्कृषुः ।तेना ते तन्वो रपोऽपाचीनमप व्यये ॥१॥
imaṃ yavamaṣṭāyogaiḥ ṣadyogebhiracarkṛṣuḥ |tenā te tanvo rapo'pācīnamapa vyaye ||1||

Mandala : 6

Sukta : 91

Suktam :   1



न्यग्वातो वाति न्यक्तपति सूर्यः ।नीचीनमघ्न्या दुहे न्यग्भवतु ते रपः ॥२॥
nyagvāto vāti nyaktapati sūryaḥ |nīcīnamaghnyā duhe nyagbhavatu te rapaḥ ||2||

Mandala : 6

Sukta : 91

Suktam :   2



आप इद्वा उ भेषजीरापो अमीवचातनीः ।आपो विश्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम् ॥३॥
āpa idvā u bheṣajīrāpo amīvacātanīḥ |āpo viśvasya bheṣajīstāste kṛṇvantu bheṣajam ||3||

Mandala : 6

Sukta : 91

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In