| |
|

This overlay will guide you through the buttons:

वातरंहा भव वाजिन् युजमान इन्द्रस्य याहि प्रसवे मनोजवाः ।युञ्जन्तु त्वा मरुतो विश्ववेदस आ ते त्वस्ता पत्सु जवं दधातु ॥१॥
वात-रंहाः भव वाजिन् युजमानः इन्द्रस्य याहि प्रसवे मनः-जवाः ।युञ्जन्तु त्वा मरुतः विश्व-वेदसः आ ते त्वस्ता पत्सु जवम् दधातु ॥१॥
vāta-raṃhāḥ bhava vājin yujamānaḥ indrasya yāhi prasave manaḥ-javāḥ .yuñjantu tvā marutaḥ viśva-vedasaḥ ā te tvastā patsu javam dadhātu ..1..

जवस्ते अर्वन् निहितो गुहा यः श्येने वाते उत योऽचरत्परीत्तः ।तेन त्वं वाजिन् बलवान् बलेनाजिं जय समने परयिष्णुः ॥२॥
जवः ते अर्वन् निहितः गुहा यः श्येने वाते उत यः अचरत् परीत्तः ।तेन त्वम् वाजिन् बलवान् बलेन आजिम् जय समने परयिष्णुः ॥२॥
javaḥ te arvan nihitaḥ guhā yaḥ śyene vāte uta yaḥ acarat parīttaḥ .tena tvam vājin balavān balena ājim jaya samane parayiṣṇuḥ ..2..

तनूष्टे वाजिन् तन्वं नयन्ती वाममस्मभ्यं धावतु शर्म तुभ्यम् ।अह्रुतो महो धरुणाय देवो दिवीव ज्योतिः स्वमा मिमीयात्॥३॥
तनूः ते वाजिन् तन्वम् नयन्ती वामम् अस्मभ्यम् धावतु शर्म तुभ्यम् ।अह्रुतः महः धरुणाय देवः दिवि इव ज्योतिः स्वमा मिमीयात्॥३॥
tanūḥ te vājin tanvam nayantī vāmam asmabhyam dhāvatu śarma tubhyam .ahrutaḥ mahaḥ dharuṇāya devaḥ divi iva jyotiḥ svamā mimīyāt..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In