| |
|

This overlay will guide you through the buttons:

वातरंहा भव वाजिन् युजमान इन्द्रस्य याहि प्रसवे मनोजवाः ।युञ्जन्तु त्वा मरुतो विश्ववेदस आ ते त्वस्ता पत्सु जवं दधातु ॥१॥
vātaraṃhā bhava vājin yujamāna indrasya yāhi prasave manojavāḥ .yuñjantu tvā maruto viśvavedasa ā te tvastā patsu javaṃ dadhātu ..1..

जवस्ते अर्वन् निहितो गुहा यः श्येने वाते उत योऽचरत्परीत्तः ।तेन त्वं वाजिन् बलवान् बलेनाजिं जय समने परयिष्णुः ॥२॥
javaste arvan nihito guhā yaḥ śyene vāte uta yo'caratparīttaḥ .tena tvaṃ vājin balavān balenājiṃ jaya samane parayiṣṇuḥ ..2..

तनूष्टे वाजिन् तन्वं नयन्ती वाममस्मभ्यं धावतु शर्म तुभ्यम् ।अह्रुतो महो धरुणाय देवो दिवीव ज्योतिः स्वमा मिमीयात्॥३॥
tanūṣṭe vājin tanvaṃ nayantī vāmamasmabhyaṃ dhāvatu śarma tubhyam .ahruto maho dharuṇāya devo divīva jyotiḥ svamā mimīyāt..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In