Atharva Veda

Mandala 92

Sukta 92


This overlay will guide you through the buttons:

संस्कृत्म
A English

वातरंहा भव वाजिन् युजमान इन्द्रस्य याहि प्रसवे मनोजवाः ।युञ्जन्तु त्वा मरुतो विश्ववेदस आ ते त्वस्ता पत्सु जवं दधातु ॥१॥
vātaraṃhā bhava vājin yujamāna indrasya yāhi prasave manojavāḥ |yuñjantu tvā maruto viśvavedasa ā te tvastā patsu javaṃ dadhātu ||1||

Mandala : 6

Sukta : 92

Suktam :   1



जवस्ते अर्वन् निहितो गुहा यः श्येने वाते उत योऽचरत्परीत्तः ।तेन त्वं वाजिन् बलवान् बलेनाजिं जय समने परयिष्णुः ॥२॥
javaste arvan nihito guhā yaḥ śyene vāte uta yo'caratparīttaḥ |tena tvaṃ vājin balavān balenājiṃ jaya samane parayiṣṇuḥ ||2||

Mandala : 6

Sukta : 92

Suktam :   2



तनूष्टे वाजिन् तन्वं नयन्ती वाममस्मभ्यं धावतु शर्म तुभ्यम् ।अह्रुतो महो धरुणाय देवो दिवीव ज्योतिः स्वमा मिमीयात्॥३॥
tanūṣṭe vājin tanvaṃ nayantī vāmamasmabhyaṃ dhāvatu śarma tubhyam |ahruto maho dharuṇāya devo divīva jyotiḥ svamā mimīyāt||3||

Mandala : 6

Sukta : 92

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In