| |
|

This overlay will guide you through the buttons:

यमो मृत्युरघमारो निर्ऋथो बभ्रुः शर्वोऽस्ता नीलशिखण्डः ।देवजनाः सेनयोत्तस्थिवांसस्ते अस्माकं परि वृञ्जन्तु वीरान् ॥१॥
यमः मृत्युः अघ-मारः निरृथः बभ्रुः शर्वः अस्ता नील-शिखण्डः ।देव-जनाः सेनया उत्तस्थिवांसः ते अस्माकम् परि वृञ्जन्तु वीरान् ॥१॥
yamaḥ mṛtyuḥ agha-māraḥ nirṛthaḥ babhruḥ śarvaḥ astā nīla-śikhaṇḍaḥ .deva-janāḥ senayā uttasthivāṃsaḥ te asmākam pari vṛñjantu vīrān ..1..

मनसा होमैर्हरसा घृतेन शर्वायास्त्र उत राज्ञे भवाय ।नमस्येभ्यो नम एभ्यः कृणोम्यन्यत्रास्मदघविषा नयन्तु ॥२॥
मनसा होमैः हरसा घृतेन शर्वाय अस्त्रे उत राज्ञे भवाय ।नमस्येभ्यः नमः एभ्यः कृणोमि अन्यत्र अस्मत् अघ-विषाः नयन्तु ॥२॥
manasā homaiḥ harasā ghṛtena śarvāya astre uta rājñe bhavāya .namasyebhyaḥ namaḥ ebhyaḥ kṛṇomi anyatra asmat agha-viṣāḥ nayantu ..2..

त्रायध्वं नो अघविषाभ्यो वधाद्विश्वे देवा मरुतो विश्ववेदसः ।अग्नीषोमा वरुणः पूतदक्षा वातापर्जन्ययोः सुमतौ स्याम ॥३॥
त्रायध्वम् नः अघ-विषाभ्यः वधात् विश्वे देवाः मरुतः विश्व-वेदसः ।अग्नीषोमाः वरुणः पूत-दक्षाः वातापर्जन्ययोः सुमतौ स्याम ॥३॥
trāyadhvam naḥ agha-viṣābhyaḥ vadhāt viśve devāḥ marutaḥ viśva-vedasaḥ .agnīṣomāḥ varuṇaḥ pūta-dakṣāḥ vātāparjanyayoḥ sumatau syāma ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In