| |
|

This overlay will guide you through the buttons:

यमो मृत्युरघमारो निर्ऋथो बभ्रुः शर्वोऽस्ता नीलशिखण्डः ।देवजनाः सेनयोत्तस्थिवांसस्ते अस्माकं परि वृञ्जन्तु वीरान् ॥१॥
yamo mṛtyuraghamāro nirṛtho babhruḥ śarvo'stā nīlaśikhaṇḍaḥ .devajanāḥ senayottasthivāṃsaste asmākaṃ pari vṛñjantu vīrān ..1..

मनसा होमैर्हरसा घृतेन शर्वायास्त्र उत राज्ञे भवाय ।नमस्येभ्यो नम एभ्यः कृणोम्यन्यत्रास्मदघविषा नयन्तु ॥२॥
manasā homairharasā ghṛtena śarvāyāstra uta rājñe bhavāya .namasyebhyo nama ebhyaḥ kṛṇomyanyatrāsmadaghaviṣā nayantu ..2..

त्रायध्वं नो अघविषाभ्यो वधाद्विश्वे देवा मरुतो विश्ववेदसः ।अग्नीषोमा वरुणः पूतदक्षा वातापर्जन्ययोः सुमतौ स्याम ॥३॥
trāyadhvaṃ no aghaviṣābhyo vadhādviśve devā maruto viśvavedasaḥ .agnīṣomā varuṇaḥ pūtadakṣā vātāparjanyayoḥ sumatau syāma ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In