| |
|

This overlay will guide you through the buttons:

सं वो मनांसि सं व्रता समाकूतीर्नमामसि ।अमी ये विव्रता स्थन तान् वः सं नमयामसि ॥१॥
सम् वः मनांसि सम् व्रता सम् आकूतीः नमामसि ।अमी ये विव्रताः स्थन तान् वः सम् नमयामसि ॥१॥
sam vaḥ manāṃsi sam vratā sam ākūtīḥ namāmasi .amī ye vivratāḥ sthana tān vaḥ sam namayāmasi ..1..

अहं गृभ्णामि मनसा मनांसि मम चित्तमनु चित्तेभिरेत ।मम वशेषु हृदयानि वः कृणोमि मम यातमनुवर्त्मान एत ॥२॥
अहम् गृभ्णामि मनसा मनांसि मम चित्तम् अनु चित्तेभिः एत ।मम वशेषु हृदयानि वः कृणोमि मम यातम् अनुवर्त्मानः एत ॥२॥
aham gṛbhṇāmi manasā manāṃsi mama cittam anu cittebhiḥ eta .mama vaśeṣu hṛdayāni vaḥ kṛṇomi mama yātam anuvartmānaḥ eta ..2..

ओते मे द्यावापृथिवी ओता देवी सरस्वती ।ओतौ म इन्द्रश्चाग्निश्च र्ध्यास्मेदं सरस्वति ॥३॥
ओते मे द्यावापृथिवी ओता देवी सरस्वती ।ओतौ मे इन्द्रः च अग्निः च ऋध्य अस्म इदम् सरस्वति ॥३॥
ote me dyāvāpṛthivī otā devī sarasvatī .otau me indraḥ ca agniḥ ca ṛdhya asma idam sarasvati ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In