| |
|

This overlay will guide you through the buttons:

सं वो मनांसि सं व्रता समाकूतीर्नमामसि ।अमी ये विव्रता स्थन तान् वः सं नमयामसि ॥१॥
saṃ vo manāṃsi saṃ vratā samākūtīrnamāmasi .amī ye vivratā sthana tān vaḥ saṃ namayāmasi ..1..

अहं गृभ्णामि मनसा मनांसि मम चित्तमनु चित्तेभिरेत ।मम वशेषु हृदयानि वः कृणोमि मम यातमनुवर्त्मान एत ॥२॥
ahaṃ gṛbhṇāmi manasā manāṃsi mama cittamanu cittebhireta .mama vaśeṣu hṛdayāni vaḥ kṛṇomi mama yātamanuvartmāna eta ..2..

ओते मे द्यावापृथिवी ओता देवी सरस्वती ।ओतौ म इन्द्रश्चाग्निश्च र्ध्यास्मेदं सरस्वति ॥३॥
ote me dyāvāpṛthivī otā devī sarasvatī .otau ma indraścāgniśca rdhyāsmedaṃ sarasvati ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In