| |
|

This overlay will guide you through the buttons:

अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि ।तत्रामृतस्य चक्षणं देवाः कुष्ठमवन्वत ॥१॥
अश्वत्थः देव-सदनः तृतीयस्याम् इतस् दिवि ।तत्र अमृतस्य चक्षणम् देवाः कुष्ठम् अवन्वत ॥१॥
aśvatthaḥ deva-sadanaḥ tṛtīyasyām itas divi .tatra amṛtasya cakṣaṇam devāḥ kuṣṭham avanvata ..1..

हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि ।तत्रामृतस्य पुष्पं देवाः कुष्ठमवन्वत ॥२॥
हिरण्ययी नौः अचरत् हिरण्य-बन्धना दिवि ।तत्र अमृतस्य पुष्पम् देवाः कुष्ठम् अवन्वत ॥२॥
hiraṇyayī nauḥ acarat hiraṇya-bandhanā divi .tatra amṛtasya puṣpam devāḥ kuṣṭham avanvata ..2..

गर्भो अस्योषधीनां गर्भो हिमवतामुत ।गर्भो विश्वस्य भूतस्येमं मे अगदं कृधि ॥३॥
गर्भः असि ओषधीनाम् गर्भः हिमवताम् उत ।गर्भः विश्वस्य भूतस्य इमम् मे अगदम् कृधि ॥३॥
garbhaḥ asi oṣadhīnām garbhaḥ himavatām uta .garbhaḥ viśvasya bhūtasya imam me agadam kṛdhi ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In