Atharva Veda

Mandala 96

Sukta 96


This overlay will guide you through the buttons:

संस्कृत्म
A English

या ओषधयः सोमराज्ञीर्बह्वीः शतविचक्षणाः ।बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥१॥
yā oṣadhayaḥ somarājñīrbahvīḥ śatavicakṣaṇāḥ |bṛhaspatiprasūtāstā no muñcantvaṃhasaḥ ||1||

Mandala : 6

Sukta : 96

Suktam :   1



मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत ।अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्॥२॥
muñcantu mā śapathyādatho varuṇyāduta |atho yamasya paḍvīśādviśvasmāddevakilbiṣāt||2||

Mandala : 6

Sukta : 96

Suktam :   2



यच्चक्षुषा मनसा यच्च वाचोपारिम जाग्रतो यत्स्वपन्तः ।सोमस्तानि स्वधया नः पुनातु ॥३॥
yaccakṣuṣā manasā yacca vācopārima jāgrato yatsvapantaḥ |somastāni svadhayā naḥ punātu ||3||

Mandala : 6

Sukta : 96

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In