| |
|

This overlay will guide you through the buttons:

या ओषधयः सोमराज्ञीर्बह्वीः शतविचक्षणाः ।बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥१॥
yā oṣadhayaḥ somarājñīrbahvīḥ śatavicakṣaṇāḥ .bṛhaspatiprasūtāstā no muñcantvaṃhasaḥ ..1..

मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत ।अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्॥२॥
muñcantu mā śapathyādatho varuṇyāduta .atho yamasya paḍvīśādviśvasmāddevakilbiṣāt..2..

यच्चक्षुषा मनसा यच्च वाचोपारिम जाग्रतो यत्स्वपन्तः ।सोमस्तानि स्वधया नः पुनातु ॥३॥
yaccakṣuṣā manasā yacca vācopārima jāgrato yatsvapantaḥ .somastāni svadhayā naḥ punātu ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In