| |
|

This overlay will guide you through the buttons:

अभिभूर्यज्ञो अभिभूरग्निरभिभूः सोमो अभिभूरिन्द्रः ।अभ्यहं विश्वाः पृतना यथासान्येवा विधेमाग्निहोत्रा इदं हविः ॥१॥
अभिभूः यज्ञः अभिभूः अग्निः अभिभूः सोमः अभिभूः इन्द्रः ।अभि अहम् विश्वाः पृतनाः यथा असानि एव विधेम अग्नि-होत्रा इदम् हविः ॥१॥
abhibhūḥ yajñaḥ abhibhūḥ agniḥ abhibhūḥ somaḥ abhibhūḥ indraḥ .abhi aham viśvāḥ pṛtanāḥ yathā asāni eva vidhema agni-hotrā idam haviḥ ..1..

स्वधास्तु मित्रावरुणा विपश्चिता प्रजावत्क्षत्रं मधुनेह पिन्वतम् ।बाधेथां दूरं निर्ऋतिं पराचैः कृतं चिदेनः प्र मुमुक्तमस्मत्॥२॥
स्वधा अस्तु मित्रावरुणा विपश्चिता प्रजावत् क्षत्रम् मधुना इह पिन्वतम् ।बाधेथाम् दूरम् निरृतिम् पराचैस् कृतम् चित् एनः प्र मुमुक्तम् अस्मत्॥२॥
svadhā astu mitrāvaruṇā vipaścitā prajāvat kṣatram madhunā iha pinvatam .bādhethām dūram nirṛtim parācais kṛtam cit enaḥ pra mumuktam asmat..2..

इमं वीरमनु हर्षध्वमुग्रमिन्द्रं सखायो अनु सं रभध्वम् ।ग्रामजितं गोजितं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ॥३॥
इमम् वीरम् अनु हर्षध्वम् उग्रम् इन्द्रम् सखायः अनु सम् रभध्वम् ।ग्राम-जितम् गो-जितम् वज्र-बाहुम् जयन्तम् अज्म प्रमृणन्तम् ओजसा ॥३॥
imam vīram anu harṣadhvam ugram indram sakhāyaḥ anu sam rabhadhvam .grāma-jitam go-jitam vajra-bāhum jayantam ajma pramṛṇantam ojasā ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In