Atharva Veda

Mandala 97

Sukta 97


This overlay will guide you through the buttons:

संस्कृत्म
A English

अभिभूर्यज्ञो अभिभूरग्निरभिभूः सोमो अभिभूरिन्द्रः ।अभ्यहं विश्वाः पृतना यथासान्येवा विधेमाग्निहोत्रा इदं हविः ॥१॥
abhibhūryajño abhibhūragnirabhibhūḥ somo abhibhūrindraḥ |abhyahaṃ viśvāḥ pṛtanā yathāsānyevā vidhemāgnihotrā idaṃ haviḥ ||1||

Mandala : 6

Sukta : 97

Suktam :   1



स्वधास्तु मित्रावरुणा विपश्चिता प्रजावत्क्षत्रं मधुनेह पिन्वतम् ।बाधेथां दूरं निर्ऋतिं पराचैः कृतं चिदेनः प्र मुमुक्तमस्मत्॥२॥
svadhāstu mitrāvaruṇā vipaścitā prajāvatkṣatraṃ madhuneha pinvatam |bādhethāṃ dūraṃ nirṛtiṃ parācaiḥ kṛtaṃ cidenaḥ pra mumuktamasmat||2||

Mandala : 6

Sukta : 97

Suktam :   2



इमं वीरमनु हर्षध्वमुग्रमिन्द्रं सखायो अनु सं रभध्वम् ।ग्रामजितं गोजितं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ॥३॥
imaṃ vīramanu harṣadhvamugramindraṃ sakhāyo anu saṃ rabhadhvam |grāmajitaṃ gojitaṃ vajrabāhuṃ jayantamajma pramṛṇantamojasā ||3||

Mandala : 6

Sukta : 97

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In