| |
|

This overlay will guide you through the buttons:

अभिभूर्यज्ञो अभिभूरग्निरभिभूः सोमो अभिभूरिन्द्रः ।अभ्यहं विश्वाः पृतना यथासान्येवा विधेमाग्निहोत्रा इदं हविः ॥१॥
abhibhūryajño abhibhūragnirabhibhūḥ somo abhibhūrindraḥ .abhyahaṃ viśvāḥ pṛtanā yathāsānyevā vidhemāgnihotrā idaṃ haviḥ ..1..

स्वधास्तु मित्रावरुणा विपश्चिता प्रजावत्क्षत्रं मधुनेह पिन्वतम् ।बाधेथां दूरं निर्ऋतिं पराचैः कृतं चिदेनः प्र मुमुक्तमस्मत्॥२॥
svadhāstu mitrāvaruṇā vipaścitā prajāvatkṣatraṃ madhuneha pinvatam .bādhethāṃ dūraṃ nirṛtiṃ parācaiḥ kṛtaṃ cidenaḥ pra mumuktamasmat..2..

इमं वीरमनु हर्षध्वमुग्रमिन्द्रं सखायो अनु सं रभध्वम् ।ग्रामजितं गोजितं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ॥३॥
imaṃ vīramanu harṣadhvamugramindraṃ sakhāyo anu saṃ rabhadhvam .grāmajitaṃ gojitaṃ vajrabāhuṃ jayantamajma pramṛṇantamojasā ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In