| |
|

This overlay will guide you through the buttons:

इन्द्रो जयाति न परा जयाता अधिराजो राजसु राजयातै ।चर्कृत्य ईड्यो वन्द्यश्चोपसद्यो नमस्य्श्भवेह ॥१॥
इन्द्रः जयाति न परा जयातै अधिराजः राजसु राजयातै ।चर्कृत्यः ईड्यः वन्द्यः च उपसद्यः नमस्युः भव इह ॥१॥
indraḥ jayāti na parā jayātai adhirājaḥ rājasu rājayātai .carkṛtyaḥ īḍyaḥ vandyaḥ ca upasadyaḥ namasyuḥ bhava iha ..1..

त्वमिन्द्राधिराजः श्रवस्युस्त्वं भूरभिभूतिर्जनानाम् ।त्वं दैवीर्विश इमा वि राजायुष्मत्क्षत्रमजरं ते अस्तु ॥२॥
त्वम् इन्द्र अधिराजः श्रवस्युः त्वम् भूः अभिभूतिः जनानाम् ।त्वम् दैवीः विशः इमाः वि राज आयुष्मत् क्षत्रम् अजरम् ते अस्तु ॥२॥
tvam indra adhirājaḥ śravasyuḥ tvam bhūḥ abhibhūtiḥ janānām .tvam daivīḥ viśaḥ imāḥ vi rāja āyuṣmat kṣatram ajaram te astu ..2..

प्राच्या दिशस्त्वमिन्द्रासि राजोतोदीच्या दिशो वृत्रहन् छत्रुहोऽसि ।यत्र यन्ति स्रोत्यास्तज्जितं ते दक्षिणतो वृषभ एषि हव्यः ॥३॥
प्राच्याः दिशः त्वम् इन्द्र असि राजा उत उदीच्याः दिशः वृत्रहन् शत्रु-हस् असि ।यत्र यन्ति स्रोत्याः तत् जितम् ते दक्षिणतस् वृषभः एषि हव्यः ॥३॥
prācyāḥ diśaḥ tvam indra asi rājā uta udīcyāḥ diśaḥ vṛtrahan śatru-has asi .yatra yanti srotyāḥ tat jitam te dakṣiṇatas vṛṣabhaḥ eṣi havyaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In