| |
|

This overlay will guide you through the buttons:

इन्द्रो जयाति न परा जयाता अधिराजो राजसु राजयातै ।चर्कृत्य ईड्यो वन्द्यश्चोपसद्यो नमस्य्श्भवेह ॥१॥
indro jayāti na parā jayātā adhirājo rājasu rājayātai .carkṛtya īḍyo vandyaścopasadyo namasyśbhaveha ..1..

त्वमिन्द्राधिराजः श्रवस्युस्त्वं भूरभिभूतिर्जनानाम् ।त्वं दैवीर्विश इमा वि राजायुष्मत्क्षत्रमजरं ते अस्तु ॥२॥
tvamindrādhirājaḥ śravasyustvaṃ bhūrabhibhūtirjanānām .tvaṃ daivīrviśa imā vi rājāyuṣmatkṣatramajaraṃ te astu ..2..

प्राच्या दिशस्त्वमिन्द्रासि राजोतोदीच्या दिशो वृत्रहन् छत्रुहोऽसि ।यत्र यन्ति स्रोत्यास्तज्जितं ते दक्षिणतो वृषभ एषि हव्यः ॥३॥
prācyā diśastvamindrāsi rājotodīcyā diśo vṛtrahan chatruho'si .yatra yanti srotyāstajjitaṃ te dakṣiṇato vṛṣabha eṣi havyaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In