Atharva Veda

Mandala 99

Sukta 99


This overlay will guide you through the buttons:

संस्कृत्म
A English

अभि त्वेन्द्र वरिमतः पुरा त्वांहूरणाद्धुवे ।ह्वयाम्युग्रं चेत्तारं पुरुणामानमेकजम् ॥१॥
abhi tvendra varimataḥ purā tvāṃhūraṇāddhuve |hvayāmyugraṃ cettāraṃ puruṇāmānamekajam ||1||

Mandala : 6

Sukta : 99

Suktam :   1



यो अद्य सेन्यो वधो जिघांसन् न उदीरते ।इन्द्रस्य तत्र बाहू समन्तं परि दद्मः ॥२॥
yo adya senyo vadho jighāṃsan na udīrate |indrasya tatra bāhū samantaṃ pari dadmaḥ ||2||

Mandala : 6

Sukta : 99

Suktam :   2



परि दद्म इन्द्रस्य बाहू समन्तं त्रातुस्त्रायतां नः ।देव सवितः सोम राजन्त्सुमनसं मा कृणु स्वस्तये ॥३॥
pari dadma indrasya bāhū samantaṃ trātustrāyatāṃ naḥ |deva savitaḥ soma rājantsumanasaṃ mā kṛṇu svastaye ||3||

Mandala : 6

Sukta : 99

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In