| |
|

This overlay will guide you through the buttons:

धीती वा ये अनयन् वाचो अग्रं मनसा वा येऽवदन्न् ऋतानि ।तृतीयेन ब्रह्मणा वावृधानास्तुरीयेणामन्वत नाम धेनोः ॥१॥
धीती वा ये अनयन् वाचः अग्रम् मनसा वा ये अवदन् ऋतानि ।तृतीयेन ब्रह्मणा वावृधानाः तुरीयेण अमन्वत नाम धेनोः ॥१॥
dhītī vā ye anayan vācaḥ agram manasā vā ye avadan ṛtāni .tṛtīyena brahmaṇā vāvṛdhānāḥ turīyeṇa amanvata nāma dhenoḥ ..1..

स वेद पुत्रः पितरं स मातरं स सूनुर्भुवत्स भुवत्पुनर्मघः ।स द्यामौर्णोदन्तरिक्षं स्वः स इदं विश्वमभवत्स आभरत्॥२॥
स वेद पुत्रः पितरम् स मातरम् स सूनुः भुवत् स भुवत् पुनर्मघः ।स द्याम् और्णोत् अन्तरिक्षम् स्वर् सः इदम् विश्वम् अभवत् सः आभरत्॥२॥
sa veda putraḥ pitaram sa mātaram sa sūnuḥ bhuvat sa bhuvat punarmaghaḥ .sa dyām aurṇot antarikṣam svar saḥ idam viśvam abhavat saḥ ābharat..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In