| |
|

This overlay will guide you through the buttons:

धीती वा ये अनयन् वाचो अग्रं मनसा वा येऽवदन्न् ऋतानि ।तृतीयेन ब्रह्मणा वावृधानास्तुरीयेणामन्वत नाम धेनोः ॥१॥
dhītī vā ye anayan vāco agraṃ manasā vā ye'vadann ṛtāni .tṛtīyena brahmaṇā vāvṛdhānāsturīyeṇāmanvata nāma dhenoḥ ..1..

स वेद पुत्रः पितरं स मातरं स सूनुर्भुवत्स भुवत्पुनर्मघः ।स द्यामौर्णोदन्तरिक्षं स्वः स इदं विश्वमभवत्स आभरत्॥२॥
sa veda putraḥ pitaraṃ sa mātaraṃ sa sūnurbhuvatsa bhuvatpunarmaghaḥ .sa dyāmaurṇodantarikṣaṃ svaḥ sa idaṃ viśvamabhavatsa ābharat..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In