| |
|

This overlay will guide you through the buttons:

यस्ते स्तनः शशयुर्यो मयोभूर्यः सुम्नयुः सुहवो यः सुदत्रः ।येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे कः ॥१॥
यः ते स्तनः शशयुः यः मयोभूः यः सुम्नयुः सु हवः यः सु दत्रः ।येन विश्वा पुष्यसि वार्याणि सरस्वति तम् इह धातवे कः ॥१॥
yaḥ te stanaḥ śaśayuḥ yaḥ mayobhūḥ yaḥ sumnayuḥ su havaḥ yaḥ su datraḥ .yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In