| |
|

This overlay will guide you through the buttons:

यदस्मृति चकृम किं चिदग्न उपारिम चरणे जातवेदः ।ततः पाहि त्वं नः प्रचेतः शुभे सखिभ्यो अमृतत्वमस्तु नः ॥१॥
यत् अस्मृति चकृम किम् चित् अग्ने उपारिम चरणे जातवेदः ।ततस् पाहि त्वम् नः प्रचेतः शुभे सखिभ्यः अमृत-त्वम् अस्तु नः ॥१॥
yat asmṛti cakṛma kim cit agne upārima caraṇe jātavedaḥ .tatas pāhi tvam naḥ pracetaḥ śubhe sakhibhyaḥ amṛta-tvam astu naḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In