| |
|

This overlay will guide you through the buttons:

यो न स्तायद्दिप्सति यो न आविः स्वो विद्वान् अरणो वा नो अग्ने ।प्रतीच्येत्वरणी दत्वती तान् मैषामग्ने वास्तु भून् मो अपत्यम् ॥१॥
यः नः स्तायत् दिप्सति यः नः आविस् स्वः विद्वान् अरणः वा नः अग्ने ।प्रतीची एत्वरणी दत्वती तान् मा एषाम् अग्ने वास्तु भूत् मा उ अपत्यम् ॥१॥
yaḥ naḥ stāyat dipsati yaḥ naḥ āvis svaḥ vidvān araṇaḥ vā naḥ agne .pratīcī etvaraṇī datvatī tān mā eṣām agne vāstu bhūt mā u apatyam ..1..

यो नः सुप्तान् जाग्रतो वाभिदासात्तिष्ठतो वा चरतो जातवेदः ।वैनरेण सयुजा सजोषास्तान् प्रतीचो निर्दह जातवेदः ॥२॥
यः नः सुप्तान् जाग्रतः वा अभिदासात् तिष्ठतः वा चरतः जातवेदः ।वैनरेण सयुजा सजोषाः तान् प्रतीचः निर्दह जातवेदः ॥२॥
yaḥ naḥ suptān jāgrataḥ vā abhidāsāt tiṣṭhataḥ vā carataḥ jātavedaḥ .vainareṇa sayujā sajoṣāḥ tān pratīcaḥ nirdaha jātavedaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In