Atharva Veda

Mandala 108

Sukta 108


This overlay will guide you through the buttons:

संस्कृत्म
A English

यो न स्तायद्दिप्सति यो न आविः स्वो विद्वान् अरणो वा नो अग्ने ।प्रतीच्येत्वरणी दत्वती तान् मैषामग्ने वास्तु भून् मो अपत्यम् ॥१॥
yo na stāyaddipsati yo na āviḥ svo vidvān araṇo vā no agne |pratīcyetvaraṇī datvatī tān maiṣāmagne vāstu bhūn mo apatyam ||1||

Mandala : 7

Sukta : 108

Suktam :   1



यो नः सुप्तान् जाग्रतो वाभिदासात्तिष्ठतो वा चरतो जातवेदः ।वैनरेण सयुजा सजोषास्तान् प्रतीचो निर्दह जातवेदः ॥२॥
yo naḥ suptān jāgrato vābhidāsāttiṣṭhato vā carato jātavedaḥ |vainareṇa sayujā sajoṣāstān pratīco nirdaha jātavedaḥ ||2||

Mandala : 7

Sukta : 108

Suktam :   2


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In