| |
|

This overlay will guide you through the buttons:

यो न स्तायद्दिप्सति यो न आविः स्वो विद्वान् अरणो वा नो अग्ने ।प्रतीच्येत्वरणी दत्वती तान् मैषामग्ने वास्तु भून् मो अपत्यम् ॥१॥
yo na stāyaddipsati yo na āviḥ svo vidvān araṇo vā no agne .pratīcyetvaraṇī datvatī tān maiṣāmagne vāstu bhūn mo apatyam ..1..

यो नः सुप्तान् जाग्रतो वाभिदासात्तिष्ठतो वा चरतो जातवेदः ।वैनरेण सयुजा सजोषास्तान् प्रतीचो निर्दह जातवेदः ॥२॥
yo naḥ suptān jāgrato vābhidāsāttiṣṭhato vā carato jātavedaḥ .vainareṇa sayujā sajoṣāstān pratīco nirdaha jātavedaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In