Atharva Veda

Mandala 109

Sukta 109


This overlay will guide you through the buttons:

संस्कृत्म
A English

इदमुग्राय बभ्रवे नमो यो अक्षेषु तनूवशी ।घृतेन कलिं शिक्षामि स नो मृडातीदृशे ॥१॥
idamugrāya babhrave namo yo akṣeṣu tanūvaśī |ghṛtena kaliṃ śikṣāmi sa no mṛḍātīdṛśe ||1||

Mandala : 7

Sukta : 109

Suktam :   1



घृतमप्सराभ्यो वह त्वमग्ने पांसून् अक्षेभ्यः सिकता अपश्च ।यथाभागं हव्यदातिं जुषाणा मदन्ति देवा उभयानि हव्या ॥२॥
ghṛtamapsarābhyo vaha tvamagne pāṃsūn akṣebhyaḥ sikatā apaśca |yathābhāgaṃ havyadātiṃ juṣāṇā madanti devā ubhayāni havyā ||2||

Mandala : 7

Sukta : 109

Suktam :   2



अप्सरसः सधमादं मदन्ति हविर्धानमन्तरा सूर्यं च ।ता मे हस्तौ सं सृजन्तु घृतेन सपत्नं मे कितवं रन्धयन्तु ॥३॥
apsarasaḥ sadhamādaṃ madanti havirdhānamantarā sūryaṃ ca |tā me hastau saṃ sṛjantu ghṛtena sapatnaṃ me kitavaṃ randhayantu ||3||

Mandala : 7

Sukta : 109

Suktam :   3



आदिनवं प्रतिदीव्ने घृतेनास्मामभि क्षर ।वृक्षमिवाशन्या जहि यो अस्मान् प्रतिदीव्यति ॥४॥
ādinavaṃ pratidīvne ghṛtenāsmāmabhi kṣara |vṛkṣamivāśanyā jahi yo asmān pratidīvyati ||4||

Mandala : 7

Sukta : 109

Suktam :   4



यो नो द्युवे धनमिदं चकार यो अक्षाणां ग्लहनं शेषणं च ।स नो देवो हविरिदं जुषाणो गन्धर्वेभिः सधमादं मदेम ॥५॥
yo no dyuve dhanamidaṃ cakāra yo akṣāṇāṃ glahanaṃ śeṣaṇaṃ ca |sa no devo haviridaṃ juṣāṇo gandharvebhiḥ sadhamādaṃ madema ||5||

Mandala : 7

Sukta : 109

Suktam :   5



संवसव इति वो नामधेयमुग्रंपश्या राष्ट्रभृतो ह्यक्षाः ।तेभ्यो व इन्दवो हविषा विधेम वयं स्याम पतयो रयीणाम् ॥६॥
saṃvasava iti vo nāmadheyamugraṃpaśyā rāṣṭrabhṛto hyakṣāḥ |tebhyo va indavo haviṣā vidhema vayaṃ syāma patayo rayīṇām ||6||

Mandala : 7

Sukta : 109

Suktam :   6



देवान् यन् नाथितो हुवे ब्रह्मचर्यं यदूषिम ।अक्षान् यद्बभ्रून् आलभे ते नो मृडन्त्वीदृशे ॥७॥
devān yan nāthito huve brahmacaryaṃ yadūṣima |akṣān yadbabhrūn ālabhe te no mṛḍantvīdṛśe ||7||

Mandala : 7

Sukta : 109

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In