| |
|

This overlay will guide you through the buttons:

अग्न इन्द्रश्च दाशुषे हतो वृत्राण्यप्रति ।उभा हि वृत्रहन्तमा ॥१॥
अग्ने इन्द्रः च दाशुषे हतः वृत्राणि अप्रति ।उभा हि वृत्र-हन्तमा ॥१॥
agne indraḥ ca dāśuṣe hataḥ vṛtrāṇi aprati .ubhā hi vṛtra-hantamā ..1..

याभ्यामजयन्त्स्वरग्र एव यावातस्थतुर्भुवनानि विश्वा ।प्र चर्षणीवृषणा वज्रबाहू अग्निमिन्द्रं वृत्रहणा हुवेऽहम् ॥२॥
याभ्याम् अजयन् स्वर् अग्रे एव यौ आतस्थतुः भुवनानि विश्वा ।प्र चर्षणी-वृषणा वज्र-बाहू अग्निम् इन्द्रम् वृत्र-हणा हुवे अहम् ॥२॥
yābhyām ajayan svar agre eva yau ātasthatuḥ bhuvanāni viśvā .pra carṣaṇī-vṛṣaṇā vajra-bāhū agnim indram vṛtra-haṇā huve aham ..2..

उप त्वा देवो अग्रमीच्चमसेन बृहस्पतिः ।इन्द्र गीर्भिर्न आ विश यजमानाय सुन्वते ॥३॥
उप त्वा देवः अग्रमीत् चमसेन बृहस्पतिः ।इन्द्र गीर्भिः नः आ विश यजमानाय सुन्वते ॥३॥
upa tvā devaḥ agramīt camasena bṛhaspatiḥ .indra gīrbhiḥ naḥ ā viśa yajamānāya sunvate ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In