| |
|

This overlay will guide you through the buttons:

अग्न इन्द्रश्च दाशुषे हतो वृत्राण्यप्रति ।उभा हि वृत्रहन्तमा ॥१॥
agna indraśca dāśuṣe hato vṛtrāṇyaprati .ubhā hi vṛtrahantamā ..1..

याभ्यामजयन्त्स्वरग्र एव यावातस्थतुर्भुवनानि विश्वा ।प्र चर्षणीवृषणा वज्रबाहू अग्निमिन्द्रं वृत्रहणा हुवेऽहम् ॥२॥
yābhyāmajayantsvaragra eva yāvātasthaturbhuvanāni viśvā .pra carṣaṇīvṛṣaṇā vajrabāhū agnimindraṃ vṛtrahaṇā huve'ham ..2..

उप त्वा देवो अग्रमीच्चमसेन बृहस्पतिः ।इन्द्र गीर्भिर्न आ विश यजमानाय सुन्वते ॥३॥
upa tvā devo agramīccamasena bṛhaspatiḥ .indra gīrbhirna ā viśa yajamānāya sunvate ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In