Atharva Veda

Mandala 110

Sukta 110


This overlay will guide you through the buttons:

संस्कृत्म
A English

अग्न इन्द्रश्च दाशुषे हतो वृत्राण्यप्रति ।उभा हि वृत्रहन्तमा ॥१॥
agna indraśca dāśuṣe hato vṛtrāṇyaprati |ubhā hi vṛtrahantamā ||1||

Mandala : 7

Sukta : 110

Suktam :   1



याभ्यामजयन्त्स्वरग्र एव यावातस्थतुर्भुवनानि विश्वा ।प्र चर्षणीवृषणा वज्रबाहू अग्निमिन्द्रं वृत्रहणा हुवेऽहम् ॥२॥
yābhyāmajayantsvaragra eva yāvātasthaturbhuvanāni viśvā |pra carṣaṇīvṛṣaṇā vajrabāhū agnimindraṃ vṛtrahaṇā huve'ham ||2||

Mandala : 7

Sukta : 110

Suktam :   2



उप त्वा देवो अग्रमीच्चमसेन बृहस्पतिः ।इन्द्र गीर्भिर्न आ विश यजमानाय सुन्वते ॥३॥
upa tvā devo agramīccamasena bṛhaspatiḥ |indra gīrbhirna ā viśa yajamānāya sunvate ||3||

Mandala : 7

Sukta : 110

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In