| |
|

This overlay will guide you through the buttons:

इन्द्रस्य कुक्षिरसि सोमधान आत्मा देवानामुत मानुषाणाम् ।इह प्रजा जनय यास्त आसु या अन्यत्रेह तास्ते रमन्ताम् ॥१॥
इन्द्रस्य कुक्षिः असि सोम-धानः आत्मा देवानाम् उत मानुषाणाम् ।इह प्रजाः जनय याः ते आसु याः अन्यत्र इह ताः ते रमन्ताम् ॥१॥
indrasya kukṣiḥ asi soma-dhānaḥ ātmā devānām uta mānuṣāṇām .iha prajāḥ janaya yāḥ te āsu yāḥ anyatra iha tāḥ te ramantām ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In