| |
|

This overlay will guide you through the buttons:

शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते ।आपः सप्त सुस्रुवुर्देवीस्ता नो मुञ्चन्त्वंहसः ॥१॥
शुम्भनी द्यावापृथिवी अन्तिसुम्ने महि-व्रते ।आपः सप्त सुस्रुवुः देवीः ताः नः मुञ्चन्तु अंहसः ॥१॥
śumbhanī dyāvāpṛthivī antisumne mahi-vrate .āpaḥ sapta susruvuḥ devīḥ tāḥ naḥ muñcantu aṃhasaḥ ..1..

मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत ।अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्॥२॥
मुञ्चन्तु मा शपथ्यात् अथ उ वरुण्यात् उत ।अथो यमस्य पड्वीशात् विश्वस्मात् देव-किल्बिषात्॥२॥
muñcantu mā śapathyāt atha u varuṇyāt uta .atho yamasya paḍvīśāt viśvasmāt deva-kilbiṣāt..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In