| |
|

This overlay will guide you through the buttons:

तृष्टिके तृष्टवन्दन उदमूं छिन्धि तृष्टिके ।यथा कृतद्विष्टासोऽमुष्मै शेप्यावते ॥१॥
तृष्टिके तृष्ट-वन्दन उद् अमूम् छिन्द्धि तृष्टिके ।यथा कृत-द्विष्टासः अमुष्मै शेप्यावते ॥१॥
tṛṣṭike tṛṣṭa-vandana ud amūm chinddhi tṛṣṭike .yathā kṛta-dviṣṭāsaḥ amuṣmai śepyāvate ..1..

तृष्टासि तृष्टिका विषा विषातक्यसि ।परिवृक्ता यथासस्यृषभस्य वशेव ॥२॥
तृष्टा असि तृष्टिका विषा विषातकी असि ।परिवृक्ता यथा अससि ऋषभस्य वशा इव ॥२॥
tṛṣṭā asi tṛṣṭikā viṣā viṣātakī asi .parivṛktā yathā asasi ṛṣabhasya vaśā iva ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In