| |
|

This overlay will guide you through the buttons:

आ ते ददे वक्षणाभ्य आ तेऽहं हृदयाद्ददे ।आ ते मुखस्य सङ्काशात्सर्वं ते वर्च आ ददे ॥१॥
आ ते ददे वक्षणाभ्यः आ ते अहम् हृदयात् ददे ।आ ते मुखस्य सङ्काशात् सर्वम् ते वर्चः आ ददे ॥१॥
ā te dade vakṣaṇābhyaḥ ā te aham hṛdayāt dade .ā te mukhasya saṅkāśāt sarvam te varcaḥ ā dade ..1..

प्रेतो यन्तु व्याध्यः प्रानुध्याः प्रो अशस्तयः ।अग्नी रक्षस्विनीर्हन्तु सोमो हन्तु दुरस्यतीः ॥२॥
प्र इतस् यन्तु व्याध्यः प्र अनुध्याः प्र उ अशस्तयः ।अग्निः रक्षस्विनीः हन्तु सोमः हन्तु दुरस्यतीः ॥२॥
pra itas yantu vyādhyaḥ pra anudhyāḥ pra u aśastayaḥ .agniḥ rakṣasvinīḥ hantu somaḥ hantu durasyatīḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In