| |
|

This overlay will guide you through the buttons:

प्र पतेतः पापि लक्ष्मि नश्येतः प्रामुतः पत ।अयस्मयेनाङ्केन द्विषते त्वा सजामसि ॥१॥
प्र पत इतस् पापि लक्ष्मि नश्य इतस् प्र अमुतस् पत ।अयस्मयेन अङ्केन द्विषते त्वा सजामसि ॥१॥
pra pata itas pāpi lakṣmi naśya itas pra amutas pata .ayasmayena aṅkena dviṣate tvā sajāmasi ..1..

या मा लक्ष्मीः पतयालूरजुष्टाभिचस्कन्द वन्दनेव वृक्षम् ।अन्यत्रास्मत्सवितस्तामितो धा हिरण्यहस्तो वसु नो रराणः ॥२॥
या मा लक्ष्मीः पतयालूः-जुष्टा अभिचस्कन्द वन्दना इव वृक्षम् ।अन्यत्र अस्मत् सवितर् ताम् इतस् धाः हिरण्य-हस्तः वसु नः रराणः ॥२॥
yā mā lakṣmīḥ patayālūḥ-juṣṭā abhicaskanda vandanā iva vṛkṣam .anyatra asmat savitar tām itas dhāḥ hiraṇya-hastaḥ vasu naḥ rarāṇaḥ ..2..

एकशतं लक्ष्म्यो मर्त्यस्य साकं तन्वा जनुषोऽधि जाताः ।तासां पापिष्ठा निरितः प्र हिण्मः शिवा अस्मभ्यं जातवेदो नियच्छ ॥३॥
एकशतम् लक्ष्म्यः मर्त्यस्य साकम् तन्वा जनुषः अधि जाताः ।तासाम् पापिष्ठाः निः इतस् प्र हिण्मः शिवाः अस्मभ्यम् जातवेदः नियच्छ ॥३॥
ekaśatam lakṣmyaḥ martyasya sākam tanvā januṣaḥ adhi jātāḥ .tāsām pāpiṣṭhāḥ niḥ itas pra hiṇmaḥ śivāḥ asmabhyam jātavedaḥ niyaccha ..3..

एता एना व्याकरं खिले गा विष्ठिता इव ।रमन्तां पुण्या लक्ष्मीर्याः पापीस्ता अनीनशम् ॥४॥
एताः एनाः व्याकरम् खिले गाः विष्ठिताः इव ।रमन्ताम् पुण्याः लक्ष्मीः याः पापीः ताः अनीनशम् ॥४॥
etāḥ enāḥ vyākaram khile gāḥ viṣṭhitāḥ iva .ramantām puṇyāḥ lakṣmīḥ yāḥ pāpīḥ tāḥ anīnaśam ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In