Atharva Veda

Mandala 115

Sukta 115


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र पतेतः पापि लक्ष्मि नश्येतः प्रामुतः पत ।अयस्मयेनाङ्केन द्विषते त्वा सजामसि ॥१॥
pra patetaḥ pāpi lakṣmi naśyetaḥ prāmutaḥ pata |ayasmayenāṅkena dviṣate tvā sajāmasi ||1||

Mandala : 7

Sukta : 115

Suktam :   1



या मा लक्ष्मीः पतयालूरजुष्टाभिचस्कन्द वन्दनेव वृक्षम् ।अन्यत्रास्मत्सवितस्तामितो धा हिरण्यहस्तो वसु नो रराणः ॥२॥
yā mā lakṣmīḥ patayālūrajuṣṭābhicaskanda vandaneva vṛkṣam |anyatrāsmatsavitastāmito dhā hiraṇyahasto vasu no rarāṇaḥ ||2||

Mandala : 7

Sukta : 115

Suktam :   2



एकशतं लक्ष्म्यो मर्त्यस्य साकं तन्वा जनुषोऽधि जाताः ।तासां पापिष्ठा निरितः प्र हिण्मः शिवा अस्मभ्यं जातवेदो नियच्छ ॥३॥
ekaśataṃ lakṣmyo martyasya sākaṃ tanvā januṣo'dhi jātāḥ |tāsāṃ pāpiṣṭhā niritaḥ pra hiṇmaḥ śivā asmabhyaṃ jātavedo niyaccha ||3||

Mandala : 7

Sukta : 115

Suktam :   3



एता एना व्याकरं खिले गा विष्ठिता इव ।रमन्तां पुण्या लक्ष्मीर्याः पापीस्ता अनीनशम् ॥४॥
etā enā vyākaraṃ khile gā viṣṭhitā iva |ramantāṃ puṇyā lakṣmīryāḥ pāpīstā anīnaśam ||4||

Mandala : 7

Sukta : 115

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In