| |
|

This overlay will guide you through the buttons:

प्र पतेतः पापि लक्ष्मि नश्येतः प्रामुतः पत ।अयस्मयेनाङ्केन द्विषते त्वा सजामसि ॥१॥
pra patetaḥ pāpi lakṣmi naśyetaḥ prāmutaḥ pata .ayasmayenāṅkena dviṣate tvā sajāmasi ..1..

या मा लक्ष्मीः पतयालूरजुष्टाभिचस्कन्द वन्दनेव वृक्षम् ।अन्यत्रास्मत्सवितस्तामितो धा हिरण्यहस्तो वसु नो रराणः ॥२॥
yā mā lakṣmīḥ patayālūrajuṣṭābhicaskanda vandaneva vṛkṣam .anyatrāsmatsavitastāmito dhā hiraṇyahasto vasu no rarāṇaḥ ..2..

एकशतं लक्ष्म्यो मर्त्यस्य साकं तन्वा जनुषोऽधि जाताः ।तासां पापिष्ठा निरितः प्र हिण्मः शिवा अस्मभ्यं जातवेदो नियच्छ ॥३॥
ekaśataṃ lakṣmyo martyasya sākaṃ tanvā januṣo'dhi jātāḥ .tāsāṃ pāpiṣṭhā niritaḥ pra hiṇmaḥ śivā asmabhyaṃ jātavedo niyaccha ..3..

एता एना व्याकरं खिले गा विष्ठिता इव ।रमन्तां पुण्या लक्ष्मीर्याः पापीस्ता अनीनशम् ॥४॥
etā enā vyākaraṃ khile gā viṣṭhitā iva .ramantāṃ puṇyā lakṣmīryāḥ pāpīstā anīnaśam ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In