| |
|

This overlay will guide you through the buttons:

यथा सूर्यो नक्षत्राणामुद्यंस्तेजांस्याददे ।एवा स्त्रीणां च पुंसां च द्विषतां वर्च आ ददे ॥१॥
यथा सूर्यः नक्षत्राणाम् उद्यन् तेजांसि आददे ।एव स्त्रीणाम् च पुंसाम् च द्विषताम् वर्चः आ ददे ॥१॥
yathā sūryaḥ nakṣatrāṇām udyan tejāṃsi ādade .eva strīṇām ca puṃsām ca dviṣatām varcaḥ ā dade ..1..

यावन्तो मा सपत्नानामायन्तं प्रतिपश्यथ ।उद्यन्त्सूर्य इव सुप्तानां द्विषतां वर्च आ ददे ॥२॥
यावन्तः मा सपत्नानाम् आयन्तम् प्रतिपश्यथ ।उद्यन् सूर्यः इव सुप्तानाम् द्विषताम् वर्चः आ ददे ॥२॥
yāvantaḥ mā sapatnānām āyantam pratipaśyatha .udyan sūryaḥ iva suptānām dviṣatām varcaḥ ā dade ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In