| |
|

This overlay will guide you through the buttons:

तां सवितः सत्यसवां सुचित्रामाहं वृणे सुमतिं विश्ववाराम् ।यामस्य कण्वो अदुहत्प्रपीनां सहस्रधारां महिषो भगाय ॥१॥
ताम् सवितर् सत्य-सवाम् सु चित्राम् आ अहम् वृणे सुमतिम् विश्व-वाराम् ।यामस्य कण्वः अदुहत् प्रपीनाम् सहस्र-धाराम् महिषः भगाय ॥१॥
tām savitar satya-savām su citrām ā aham vṛṇe sumatim viśva-vārām .yāmasya kaṇvaḥ aduhat prapīnām sahasra-dhārām mahiṣaḥ bhagāya ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In