| |
|

This overlay will guide you through the buttons:

धाता दधातु नो रयिमीशानो जगतस्पतिः ।स नः पूर्णेन यच्छतु ॥१॥
धाता दधातु नः रयिम् ईशानः जगतः पतिः ।स नः पूर्णेन यच्छतु ॥१॥
dhātā dadhātu naḥ rayim īśānaḥ jagataḥ patiḥ .sa naḥ pūrṇena yacchatu ..1..

धाता दधातु दाशुषे प्राचीं जीवातुमक्षिताम् ।वयं देवस्य धीमहि सुमतिं विश्वराधसः ॥२॥
धाता दधातु दाशुषे प्राचीम् जीवातुम् अक्षिताम् ।वयम् देवस्य धीमहि सुमतिम् विश्व-राधसः ॥२॥
dhātā dadhātu dāśuṣe prācīm jīvātum akṣitām .vayam devasya dhīmahi sumatim viśva-rādhasaḥ ..2..

धाता विश्वा वार्या दधातु प्रजाकामाय दाशुषे दुरोणे ।तस्मै देवा अमृतं सं व्ययन्तु विश्वे देवा अदितिः सजोषाः ॥३॥
धाता विश्वा वार्या दधातु प्रजा-कामाय दाशुषे दुरोणे ।तस्मै देवाः अमृतम् सम् व्ययन्तु विश्वे देवाः अदितिः सजोषाः ॥३॥
dhātā viśvā vāryā dadhātu prajā-kāmāya dāśuṣe duroṇe .tasmai devāḥ amṛtam sam vyayantu viśve devāḥ aditiḥ sajoṣāḥ ..3..

धाता रातिः सवितेदं जुषन्तां प्रजापतिर्निधिपतिर्नो अग्निः ।त्वष्टा विष्णुः प्रजया संरराणो यजमानाय द्रविणं दधातु ॥४॥
धाता रातिः सविता इदम् जुषन्ताम् प्रजापतिः निधि-पतिः नः अग्निः ।त्वष्टा विष्णुः प्रजया संरराणः यजमानाय द्रविणम् दधातु ॥४॥
dhātā rātiḥ savitā idam juṣantām prajāpatiḥ nidhi-patiḥ naḥ agniḥ .tvaṣṭā viṣṇuḥ prajayā saṃrarāṇaḥ yajamānāya draviṇam dadhātu ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In