| |
|

This overlay will guide you through the buttons:

धाता दधातु नो रयिमीशानो जगतस्पतिः ।स नः पूर्णेन यच्छतु ॥१॥
dhātā dadhātu no rayimīśāno jagataspatiḥ .sa naḥ pūrṇena yacchatu ..1..

धाता दधातु दाशुषे प्राचीं जीवातुमक्षिताम् ।वयं देवस्य धीमहि सुमतिं विश्वराधसः ॥२॥
dhātā dadhātu dāśuṣe prācīṃ jīvātumakṣitām .vayaṃ devasya dhīmahi sumatiṃ viśvarādhasaḥ ..2..

धाता विश्वा वार्या दधातु प्रजाकामाय दाशुषे दुरोणे ।तस्मै देवा अमृतं सं व्ययन्तु विश्वे देवा अदितिः सजोषाः ॥३॥
dhātā viśvā vāryā dadhātu prajākāmāya dāśuṣe duroṇe .tasmai devā amṛtaṃ saṃ vyayantu viśve devā aditiḥ sajoṣāḥ ..3..

धाता रातिः सवितेदं जुषन्तां प्रजापतिर्निधिपतिर्नो अग्निः ।त्वष्टा विष्णुः प्रजया संरराणो यजमानाय द्रविणं दधातु ॥४॥
dhātā rātiḥ savitedaṃ juṣantāṃ prajāpatirnidhipatirno agniḥ .tvaṣṭā viṣṇuḥ prajayā saṃrarāṇo yajamānāya draviṇaṃ dadhātu ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In