Atharva Veda

Mandala 17

Sukta 17


This overlay will guide you through the buttons:

संस्कृत्म
A English

धाता दधातु नो रयिमीशानो जगतस्पतिः ।स नः पूर्णेन यच्छतु ॥१॥
dhātā dadhātu no rayimīśāno jagataspatiḥ |sa naḥ pūrṇena yacchatu ||1||

Mandala : 7

Sukta : 17

Suktam :   1



धाता दधातु दाशुषे प्राचीं जीवातुमक्षिताम् ।वयं देवस्य धीमहि सुमतिं विश्वराधसः ॥२॥
dhātā dadhātu dāśuṣe prācīṃ jīvātumakṣitām |vayaṃ devasya dhīmahi sumatiṃ viśvarādhasaḥ ||2||

Mandala : 7

Sukta : 17

Suktam :   2



धाता विश्वा वार्या दधातु प्रजाकामाय दाशुषे दुरोणे ।तस्मै देवा अमृतं सं व्ययन्तु विश्वे देवा अदितिः सजोषाः ॥३॥
dhātā viśvā vāryā dadhātu prajākāmāya dāśuṣe duroṇe |tasmai devā amṛtaṃ saṃ vyayantu viśve devā aditiḥ sajoṣāḥ ||3||

Mandala : 7

Sukta : 17

Suktam :   3



धाता रातिः सवितेदं जुषन्तां प्रजापतिर्निधिपतिर्नो अग्निः ।त्वष्टा विष्णुः प्रजया संरराणो यजमानाय द्रविणं दधातु ॥४॥
dhātā rātiḥ savitedaṃ juṣantāṃ prajāpatirnidhipatirno agniḥ |tvaṣṭā viṣṇuḥ prajayā saṃrarāṇo yajamānāya draviṇaṃ dadhātu ||4||

Mandala : 7

Sukta : 17

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In