| |
|

This overlay will guide you through the buttons:

प्र नभस्व पृथिवि भिन्द्धीदं दिव्यं नभः ।उद्नो दिव्यस्य नो धातरीशानो वि ष्या दृतिम् ॥१॥
प्र नभस्व पृथिवि भिन्द्धि इदम् दिव्यम् नभः ।उद्नः दिव्यस्य नः धातर् ईशानः वि स्य दृतिम् ॥१॥
pra nabhasva pṛthivi bhinddhi idam divyam nabhaḥ .udnaḥ divyasya naḥ dhātar īśānaḥ vi sya dṛtim ..1..

न घ्रंस्तताप न हिमो जघान प्र नभतां पृथिवी जीरदानुः ।आपश्चिदस्मै घृतमित्क्षरन्ति यत्र सोमः सदमित्तत्र भद्रम् ॥२॥
न घ्रंस् तताप न हिमः जघान प्र नभताम् पृथिवी जीर-दानुः ।आपः चित् अस्मै घृतम् इद् क्षरन्ति यत्र सोमः सदम् इद् तत्र भद्रम् ॥२॥
na ghraṃs tatāpa na himaḥ jaghāna pra nabhatām pṛthivī jīra-dānuḥ .āpaḥ cit asmai ghṛtam id kṣaranti yatra somaḥ sadam id tatra bhadram ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In