Atharva Veda

Mandala 18

Sukta 18


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र नभस्व पृथिवि भिन्द्धीदं दिव्यं नभः ।उद्नो दिव्यस्य नो धातरीशानो वि ष्या दृतिम् ॥१॥
pra nabhasva pṛthivi bhinddhīdaṃ divyaṃ nabhaḥ |udno divyasya no dhātarīśāno vi ṣyā dṛtim ||1||

Mandala : 7

Sukta : 18

Suktam :   1



न घ्रंस्तताप न हिमो जघान प्र नभतां पृथिवी जीरदानुः ।आपश्चिदस्मै घृतमित्क्षरन्ति यत्र सोमः सदमित्तत्र भद्रम् ॥२॥
na ghraṃstatāpa na himo jaghāna pra nabhatāṃ pṛthivī jīradānuḥ |āpaścidasmai ghṛtamitkṣaranti yatra somaḥ sadamittatra bhadram ||2||

Mandala : 7

Sukta : 18

Suktam :   2


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In