| |
|

This overlay will guide you through the buttons:

प्र नभस्व पृथिवि भिन्द्धीदं दिव्यं नभः ।उद्नो दिव्यस्य नो धातरीशानो वि ष्या दृतिम् ॥१॥
pra nabhasva pṛthivi bhinddhīdaṃ divyaṃ nabhaḥ .udno divyasya no dhātarīśāno vi ṣyā dṛtim ..1..

न घ्रंस्तताप न हिमो जघान प्र नभतां पृथिवी जीरदानुः ।आपश्चिदस्मै घृतमित्क्षरन्ति यत्र सोमः सदमित्तत्र भद्रम् ॥२॥
na ghraṃstatāpa na himo jaghāna pra nabhatāṃ pṛthivī jīradānuḥ .āpaścidasmai ghṛtamitkṣaranti yatra somaḥ sadamittatra bhadram ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In