| |
|

This overlay will guide you through the buttons:

अन्वद्य नोऽनुमतिर्यज्ञं देवेषु मन्यताम् ।अग्निश्च हव्यवाहनो भवतां दाशुषे मम ॥१॥
anvadya no'numatiryajñaṃ deveṣu manyatām .agniśca havyavāhano bhavatāṃ dāśuṣe mama ..1..

अन्विदनुमते त्वं मंससे शं च नस्कृधि ।जुषस्व हव्यमाहुतं प्रजां देवि ररास्व नः ॥२॥
anvidanumate tvaṃ maṃsase śaṃ ca naskṛdhi .juṣasva havyamāhutaṃ prajāṃ devi rarāsva naḥ ..2..

अनु मन्यतामनुमन्यमानः प्रजावन्तं रयिमक्षीयमाणम् ।तस्य वयं हेडसि मापि भूम सुमृडीके अस्य सुमतौ स्याम ॥३॥
anu manyatāmanumanyamānaḥ prajāvantaṃ rayimakṣīyamāṇam .tasya vayaṃ heḍasi māpi bhūma sumṛḍīke asya sumatau syāma ..3..

यत्ते नाम सुहवं सुप्रणीतेऽनुमते अनुमतं सुदानु ।तेना नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥४॥
yatte nāma suhavaṃ supraṇīte'numate anumataṃ sudānu .tenā no yajñaṃ pipṛhi viśvavāre rayiṃ no dhehi subhage suvīram ..4..

एमं यज्ञमनुमतिर्जगाम सुक्षेत्रतायै सुवीरतायै सुजातम् ।भद्रा ह्यस्याः प्रमतिर्बभूव सेमं यज्ञमवतु देवगोपा ॥५॥
emaṃ yajñamanumatirjagāma sukṣetratāyai suvīratāyai sujātam .bhadrā hyasyāḥ pramatirbabhūva semaṃ yajñamavatu devagopā ..5..

अनुमतिः सर्वमिदं बभूव यत्तिष्ठति चरति यदु च विश्वमेजति ।तस्यास्ते देवि सुमतौ स्यामानुमते अनु हि मंससे नः ॥६॥
anumatiḥ sarvamidaṃ babhūva yattiṣṭhati carati yadu ca viśvamejati .tasyāste devi sumatau syāmānumate anu hi maṃsase naḥ ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In