Atharva Veda

Mandala 20

Sukta 20


This overlay will guide you through the buttons:

संस्कृत्म
A English

अन्वद्य नोऽनुमतिर्यज्ञं देवेषु मन्यताम् ।अग्निश्च हव्यवाहनो भवतां दाशुषे मम ॥१॥
anvadya no'numatiryajñaṃ deveṣu manyatām |agniśca havyavāhano bhavatāṃ dāśuṣe mama ||1||

Mandala : 7

Sukta : 20

Suktam :   1



अन्विदनुमते त्वं मंससे शं च नस्कृधि ।जुषस्व हव्यमाहुतं प्रजां देवि ररास्व नः ॥२॥
anvidanumate tvaṃ maṃsase śaṃ ca naskṛdhi |juṣasva havyamāhutaṃ prajāṃ devi rarāsva naḥ ||2||

Mandala : 7

Sukta : 20

Suktam :   2



अनु मन्यतामनुमन्यमानः प्रजावन्तं रयिमक्षीयमाणम् ।तस्य वयं हेडसि मापि भूम सुमृडीके अस्य सुमतौ स्याम ॥३॥
anu manyatāmanumanyamānaḥ prajāvantaṃ rayimakṣīyamāṇam |tasya vayaṃ heḍasi māpi bhūma sumṛḍīke asya sumatau syāma ||3||

Mandala : 7

Sukta : 20

Suktam :   3



यत्ते नाम सुहवं सुप्रणीतेऽनुमते अनुमतं सुदानु ।तेना नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥४॥
yatte nāma suhavaṃ supraṇīte'numate anumataṃ sudānu |tenā no yajñaṃ pipṛhi viśvavāre rayiṃ no dhehi subhage suvīram ||4||

Mandala : 7

Sukta : 20

Suktam :   4



एमं यज्ञमनुमतिर्जगाम सुक्षेत्रतायै सुवीरतायै सुजातम् ।भद्रा ह्यस्याः प्रमतिर्बभूव सेमं यज्ञमवतु देवगोपा ॥५॥
emaṃ yajñamanumatirjagāma sukṣetratāyai suvīratāyai sujātam |bhadrā hyasyāḥ pramatirbabhūva semaṃ yajñamavatu devagopā ||5||

Mandala : 7

Sukta : 20

Suktam :   5



अनुमतिः सर्वमिदं बभूव यत्तिष्ठति चरति यदु च विश्वमेजति ।तस्यास्ते देवि सुमतौ स्यामानुमते अनु हि मंससे नः ॥६॥
anumatiḥ sarvamidaṃ babhūva yattiṣṭhati carati yadu ca viśvamejati |tasyāste devi sumatau syāmānumate anu hi maṃsase naḥ ||6||

Mandala : 7

Sukta : 20

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In