| |
|

This overlay will guide you through the buttons:

ययोरोजसा स्कभिता रजांसि यौ वीर्यैर्वीरतमा शविष्ठा ।यौ पत्येते अप्रतीतौ सहोभिर्विष्णुमगन् वरुणं पूर्वहूतिः ॥१॥
ययोः ओजसा स्कभिता रजांसि यौ वीर्यैः वीरतमा शविष्ठा ।यौ पत्येते अप्रतीतौ सहोभिः विष्णुम् अगन् वरुणम् पूर्व-हूतिः ॥१॥
yayoḥ ojasā skabhitā rajāṃsi yau vīryaiḥ vīratamā śaviṣṭhā .yau patyete apratītau sahobhiḥ viṣṇum agan varuṇam pūrva-hūtiḥ ..1..

यस्येदं प्रदिशि यद्विरोचते प्र चानति वि च चष्टे शचीभिः ।पुरा देवस्य धर्मणा सहोभिर्विष्णुमगन् वरुणं पूर्वहूतिः ॥२॥
यस्य इदम् प्रदिशि यत् विरोचते प्र च अनति वि च चष्टे शचीभिः ।पुरा देवस्य धर्मणा सहोभिः विष्णुम् अगन् वरुणम् पूर्व-हूतिः ॥२॥
yasya idam pradiśi yat virocate pra ca anati vi ca caṣṭe śacībhiḥ .purā devasya dharmaṇā sahobhiḥ viṣṇum agan varuṇam pūrva-hūtiḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In