Atharva Veda

Mandala 26

Sukta 26


This overlay will guide you through the buttons:

संस्कृत्म
A English

विष्णोर्नु कं प्रा वोचं वीर्याणि यः पार्थिवानि विममे रजांसि ।यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः ॥१॥
viṣṇornu kaṃ prā vocaṃ vīryāṇi yaḥ pārthivāni vimame rajāṃsi |yo askabhāyaduttaraṃ sadhasthaṃ vicakramāṇastredhorugāyaḥ ||1||

Mandala : 7

Sukta : 26

Suktam :   1



प्र तद्विष्णु स्तवते वीर्याणि मृगो न भीमः कुचरो गिरिष्ठाः ।परावत आ जगम्यात्परस्याः ॥२॥
pra tadviṣṇu stavate vīryāṇi mṛgo na bhīmaḥ kucaro giriṣṭhāḥ |parāvata ā jagamyātparasyāḥ ||2||

Mandala : 7

Sukta : 26

Suktam :   2



यस्योरुषु त्रिषु विक्रमनेष्वधिक्षियन्ति भुवनानि विश्वा ।उरु विष्णो वि क्रमस्वोरु क्षयाय नस्कृधि ।घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर ॥३॥
yasyoruṣu triṣu vikramaneṣvadhikṣiyanti bhuvanāni viśvā |uru viṣṇo vi kramasvoru kṣayāya naskṛdhi |ghṛtaṃ ghṛtayone piba prapra yajñapatiṃ tira ||3||

Mandala : 7

Sukta : 26

Suktam :   3



इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदा ।समूढमस्य पंसुरे ॥४॥
idaṃ viṣṇurvi cakrame tredhā ni dadhe padā |samūḍhamasya paṃsure ||4||

Mandala : 7

Sukta : 26

Suktam :   4



त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः ।इतो धर्माणि धारयन् ॥५॥
trīṇi padā vi cakrame viṣṇurgopā adābhyaḥ |ito dharmāṇi dhārayan ||5||

Mandala : 7

Sukta : 26

Suktam :   5



विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।इन्द्रस्य युज्यः सखा ॥६॥
viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe |indrasya yujyaḥ sakhā ||6||

Mandala : 7

Sukta : 26

Suktam :   6



तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।दिवीव चक्षुराततम् ॥७॥
tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ |divīva cakṣurātatam ||7||

Mandala : 7

Sukta : 26

Suktam :   7



दिवो विष्ण उत पृथिव्या महो विष्ण उरोरन्तरिक्षात्।हस्तौ पृणस्व बहुभिर्वसव्यैराप्रयच्छ दक्षिणादोत सव्यात्॥८॥
divo viṣṇa uta pṛthivyā maho viṣṇa urorantarikṣāt|hastau pṛṇasva bahubhirvasavyairāprayaccha dakṣiṇādota savyāt||8||

Mandala : 7

Sukta : 26

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In