| |
|

This overlay will guide you through the buttons:

विष्णोर्नु कं प्रा वोचं वीर्याणि यः पार्थिवानि विममे रजांसि ।यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः ॥१॥
viṣṇornu kaṃ prā vocaṃ vīryāṇi yaḥ pārthivāni vimame rajāṃsi .yo askabhāyaduttaraṃ sadhasthaṃ vicakramāṇastredhorugāyaḥ ..1..

प्र तद्विष्णु स्तवते वीर्याणि मृगो न भीमः कुचरो गिरिष्ठाः ।परावत आ जगम्यात्परस्याः ॥२॥
pra tadviṣṇu stavate vīryāṇi mṛgo na bhīmaḥ kucaro giriṣṭhāḥ .parāvata ā jagamyātparasyāḥ ..2..

यस्योरुषु त्रिषु विक्रमनेष्वधिक्षियन्ति भुवनानि विश्वा ।उरु विष्णो वि क्रमस्वोरु क्षयाय नस्कृधि ।घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर ॥३॥
yasyoruṣu triṣu vikramaneṣvadhikṣiyanti bhuvanāni viśvā .uru viṣṇo vi kramasvoru kṣayāya naskṛdhi .ghṛtaṃ ghṛtayone piba prapra yajñapatiṃ tira ..3..

इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदा ।समूढमस्य पंसुरे ॥४॥
idaṃ viṣṇurvi cakrame tredhā ni dadhe padā .samūḍhamasya paṃsure ..4..

त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः ।इतो धर्माणि धारयन् ॥५॥
trīṇi padā vi cakrame viṣṇurgopā adābhyaḥ .ito dharmāṇi dhārayan ..5..

विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।इन्द्रस्य युज्यः सखा ॥६॥
viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe .indrasya yujyaḥ sakhā ..6..

तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।दिवीव चक्षुराततम् ॥७॥
tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ .divīva cakṣurātatam ..7..

दिवो विष्ण उत पृथिव्या महो विष्ण उरोरन्तरिक्षात्।हस्तौ पृणस्व बहुभिर्वसव्यैराप्रयच्छ दक्षिणादोत सव्यात्॥८॥
divo viṣṇa uta pṛthivyā maho viṣṇa urorantarikṣāt.hastau pṛṇasva bahubhirvasavyairāprayaccha dakṣiṇādota savyāt..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In