| |
|

This overlay will guide you through the buttons:

वेदः स्वस्तिर्द्रुघणः स्वस्तिः परशुर्वेदिः परशुर्नः स्वस्ति ।हविष्कृतो यज्ञिया यज्ञकामास्ते देवासो यज्ञमिमं जुषन्ताम् ॥१॥
वेदः स्वस्तिः द्रुघणः स्वस्तिः परशुः वेदिः परशुः नः स्वस्ति ।हविष्कृतः यज्ञियाः यज्ञ-कामाः ते देवासः यज्ञम् इमम् जुषन्ताम् ॥१॥
vedaḥ svastiḥ drughaṇaḥ svastiḥ paraśuḥ vediḥ paraśuḥ naḥ svasti .haviṣkṛtaḥ yajñiyāḥ yajña-kāmāḥ te devāsaḥ yajñam imam juṣantām ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In