| |
|

This overlay will guide you through the buttons:

अग्नाविष्णू महि तद्वां महित्वं पाथो घृतस्य गुह्यस्य नाम ।दमेदमे सप्त रत्ना दधानौ प्रति वां जिह्वा घृतमा चरण्यात्॥१॥
अग्नाविष्णू महि तत् वाम् महि-त्वम् पाथः घृतस्य गुह्यस्य नाम ।दमेदमे सप्त रत्ना दधानौ प्रति वाम् जिह्वा घृतमा चरण्यात्॥१॥
agnāviṣṇū mahi tat vām mahi-tvam pāthaḥ ghṛtasya guhyasya nāma .damedame sapta ratnā dadhānau prati vām jihvā ghṛtamā caraṇyāt..1..

अग्नाविष्णू महि धाम प्रियं वां वीथो घृतस्य गुह्या जुषाणौ ।दमेदमे सुष्टुत्या वावृधानौ प्रति वां जिह्वा घृतमुच्चरण्यात्॥२॥
अग्नाविष्णू महि धाम प्रियम् वाम् वीथः घृतस्य गुह्या जुषाणौ ।दमेदमे सुष्टुत्या वावृधानौ प्रति वाम् जिह्वा घृतम् उच्चरण्यात्॥२॥
agnāviṣṇū mahi dhāma priyam vām vīthaḥ ghṛtasya guhyā juṣāṇau .damedame suṣṭutyā vāvṛdhānau prati vām jihvā ghṛtam uccaraṇyāt..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In