| |
|

This overlay will guide you through the buttons:

अग्नाविष्णू महि तद्वां महित्वं पाथो घृतस्य गुह्यस्य नाम ।दमेदमे सप्त रत्ना दधानौ प्रति वां जिह्वा घृतमा चरण्यात्॥१॥
agnāviṣṇū mahi tadvāṃ mahitvaṃ pātho ghṛtasya guhyasya nāma .damedame sapta ratnā dadhānau prati vāṃ jihvā ghṛtamā caraṇyāt..1..

अग्नाविष्णू महि धाम प्रियं वां वीथो घृतस्य गुह्या जुषाणौ ।दमेदमे सुष्टुत्या वावृधानौ प्रति वां जिह्वा घृतमुच्चरण्यात्॥२॥
agnāviṣṇū mahi dhāma priyaṃ vāṃ vītho ghṛtasya guhyā juṣāṇau .damedame suṣṭutyā vāvṛdhānau prati vāṃ jihvā ghṛtamuccaraṇyāt..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In