| |
|

This overlay will guide you through the buttons:

अया विष्ठा जनयन् कर्वराणि स हि घृणिरुरुर्वराय गातुः ।स प्रत्युदैद्धरुणं मध्वो अग्रं स्वया तन्वा तन्वमैरयत ॥१॥
अया विष्ठा जनयन् कर्वराणि स हि घृणिः उरुर्वराय गातुः ।स प्रत्युदैत् धरुणम् मध्वः अग्रम् स्वया तन्वा तन्वम् ऐरयत ॥१॥
ayā viṣṭhā janayan karvarāṇi sa hi ghṛṇiḥ ururvarāya gātuḥ .sa pratyudait dharuṇam madhvaḥ agram svayā tanvā tanvam airayata ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In